https://apdha.org/wp-content/bin/ 91-009 Archives - Radhanath Swami Lecture Transcripts

91-009 'The Greatest Treasure (SB 09.04.18-20)' by HH Radhanath Swami, in Mumbai

sa vai manaḥ kṛṣṇa-padāravindayor vacāḿsi vaikuṇṭha-guṇānuvarṇane karau harer mandira-mārjanādiṣu śrutiḿ cakārācyuta-sat-kathodaye (SB 9.4.18)   mukunda-lińgālaya-darśane dṛśau tad-bhṛtya-gātra-sparśe ‘ńga-sańgamam ghrāṇaḿ ca tat-pāda-saroja-saurabhe śrīmat-tulasyā rasanāḿ tad-arpite (SB 9.4.19)   pādau hareḥ kṣetra-padānusarpaṇe śiro hṛṣīkeśa-padābhivandane kāmaḿ ca dāsye na tu kāma-kāmyayā yathottamaśloka-janāśrayā ratiḥ (SB 9.4.20)   Translation Maharaja Ambarisa always engaged his mind in meditating upon the lotus… Continue reading 91-009 'The Greatest Treasure (SB 09.04.18-20)' by HH Radhanath Swami, in Mumbai

91-009 'The Greatest Treasure (SB 9.4.18-20)' by HH Radhanath Swami, in Mumbai

(Śrīmad Bhāgavatam 9.4.18-20) sa vai manaḥ kṛṣṇa-padāravindayor vacāḿsi vaikuṇṭha-guṇānuvarṇane karau harer mandira-mārjanādiṣu śrutiḿ cakārācyuta-sat-kathodaye mukunda-lińgālaya-darśane dṛśau tad-bhṛtya-gātra-sparśe ‘ńga-sańgamam ghrāṇaḿ ca tat-pāda-saroja-saurabhe śrīmat-tulasyā rasanāḿ tad-arpite pādau hareḥ kṣetra-padānusarpaṇe śiro hṛṣīkeśa-padābhivandane kāmaḿ ca dāsye na tu kāma-kāmyayā yathottamaśloka-janāśrayā ratiḥ   Translation : Maharaja Ambarisa always engaged his mind in meditating upon the lotus feet of Krishna, his… Continue reading 91-009 'The Greatest Treasure (SB 9.4.18-20)' by HH Radhanath Swami, in Mumbai