https://apdha.org/wp-content/bin/ mind Archives - Radhanath Swami Lecture Transcripts

91-009 'The Greatest Treasure (SB 09.04.18-20)' by HH Radhanath Swami, in Mumbai

sa vai manaḥ kṛṣṇa-padāravindayor vacāḿsi vaikuṇṭha-guṇānuvarṇane karau harer mandira-mārjanādiṣu śrutiḿ cakārācyuta-sat-kathodaye (SB 9.4.18)   mukunda-lińgālaya-darśane dṛśau tad-bhṛtya-gātra-sparśe ‘ńga-sańgamam ghrāṇaḿ ca tat-pāda-saroja-saurabhe śrīmat-tulasyā rasanāḿ tad-arpite (SB 9.4.19)   pādau hareḥ kṣetra-padānusarpaṇe śiro hṛṣīkeśa-padābhivandane kāmaḿ ca dāsye na tu kāma-kāmyayā yathottamaśloka-janāśrayā ratiḥ (SB 9.4.20)   Translation Maharaja Ambarisa always engaged his mind in meditating upon the lotus… Continue reading 91-009 'The Greatest Treasure (SB 09.04.18-20)' by HH Radhanath Swami, in Mumbai

91-114 ‘Watch Those Thoughts Of The Mind (SB 10.1.41)’ by HH Radhanath Swami, in Mumbai

WATCH THOSE THOUGHTS OF THE MIND svapne yathä paçyati deham édåçaà manorathenäbhiniviñöa-cetanaù dåñöa-çrutäbhyäà manasänucintayan prapadyate tat kim api hy apasmåtiù (SB 10.1.41)   Translation : Having experienced the situation by seeing or hearing about it, one contemplates and speculates about that situation, and thus one surrenders unto it, not considering his present body. Similarly by… Continue reading 91-114 ‘Watch Those Thoughts Of The Mind (SB 10.1.41)’ by HH Radhanath Swami, in Mumbai

91-009 'The Greatest Treasure (SB 9.4.18-20)' by HH Radhanath Swami, in Mumbai

(Śrīmad Bhāgavatam 9.4.18-20) sa vai manaḥ kṛṣṇa-padāravindayor vacāḿsi vaikuṇṭha-guṇānuvarṇane karau harer mandira-mārjanādiṣu śrutiḿ cakārācyuta-sat-kathodaye mukunda-lińgālaya-darśane dṛśau tad-bhṛtya-gātra-sparśe ‘ńga-sańgamam ghrāṇaḿ ca tat-pāda-saroja-saurabhe śrīmat-tulasyā rasanāḿ tad-arpite pādau hareḥ kṣetra-padānusarpaṇe śiro hṛṣīkeśa-padābhivandane kāmaḿ ca dāsye na tu kāma-kāmyayā yathottamaśloka-janāśrayā ratiḥ   Translation : Maharaja Ambarisa always engaged his mind in meditating upon the lotus feet of Krishna, his… Continue reading 91-009 'The Greatest Treasure (SB 9.4.18-20)' by HH Radhanath Swami, in Mumbai